B 80-23(1) Bhagavatīgītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 80/23
Title: Bhagavatīgītā
Dimensions: 27.5 x 9 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/254
Remarks:
Reel No. B 80-23 Inventory No. 81400
Title Bhagavatīgītā
Remarks assigned to the Mahābhāgavatapurāṇa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.5 x 9.0 cm
Folios 16
Lines per Folio 7
Foliation figures in lower left-hand margin of the verso
Scribe Śrīrāmamohanadeva Śarmā
Place of Deposit NAK
Accession No. 3/254
Manuscript Features
Excerpts
Beginning
oṃ namo durgāyai || oṃ || nārada uvāca ||
brūhi deva maheśāna yathā sā parameśvarī ||
babhūva menakāgarbhe pūrṇa(2)bhāvena pārvatī ||
śrutaṃ bahupurāṇeṣu jñāyate pi ca yadyapi
janmakarmādikaṃ tasyās tathāpi parameśvara ||
(3) śrotuṃ samiṣyate tatvo (!) yatas tvaṃ vetsi tattvataḥ ||
tad vadasva mahādeva vistāreṇa (!) mahāmate || (fol. 1v1–3)
End
kim atra bahunoktena śṛṇu nārada tattvataḥ |
asyāḥ pā(2)ṭhasamaṃ puṇyaṃ nāstyeva pṛthivītale |
tapasā yajñadānādi karmaṇām iha vidyate |
phalasya saṃkhyā naita(3)sya vidhyate munipuṃgava |
ityuktāṃ (!) te yathā jātā nityāpi parameśvarī |
līlayā menakāgarbhe bhūyaḥ kiṃ (4) śrotum icchasi || ❁ (fol. 16v1–4)
Colophon
iti śrīmahābhāgavate mahāpurāṇe prathamakhaṃḍe raṃdhacaṃdrāṃse śrībhagavatīgī(5)tāsūpaniṣatsu brahmavidhyāyāṃ yogaśāstre śrīpārvatīśailedrasamvāde māhātmyakathanena samāpti(6)r nāma paṃcamo 'dhyāyaḥ || oṃ tatsat || oṃ || ❁ || oṃ || ❁ || śrīrāmamohanadevaśarmaṇa (!) svākṣaraṃ ceti || (fol. 16v4–6)
Microfilm Details
Reel No. B 80/23
Date of Filming not indicated
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 4v–5r, 6v–7r
Catalogued by MS
Date 27-11-2006
Bibliography