B 80-23(1) Bhagavatīgītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 80/23
Title: Bhagavatīgītā
Dimensions: 27.5 x 9 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/254
Remarks:


Reel No. B 80-23 Inventory No. 81400

Title Bhagavatīgītā

Remarks assigned to the Mahābhāgavatapurāṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 9.0 cm

Folios 16

Lines per Folio 7

Foliation figures in lower left-hand margin of the verso

Scribe Śrīrāmamohanadeva Śarmā

Place of Deposit NAK

Accession No. 3/254

Manuscript Features

Excerpts

Beginning

oṃ namo durgāyai || oṃ || nārada uvāca ||

brūhi deva maheśāna yathā sā parameśvarī ||

babhūva menakāgarbhe pūrṇa(2)bhāvena pārvatī ||

śrutaṃ bahupurāṇeṣu jñāyate pi ca yadyapi

janmakarmādikaṃ tasyās tathāpi parameśvara ||

(3) śrotuṃ samiṣyate tatvo (!) yatas tvaṃ vetsi tattvataḥ ||

tad vadasva mahādeva vistāreṇa (!) mahāmate || (fol. 1v1–3)

End

kim atra bahunoktena śṛṇu nārada tattvataḥ |

asyāḥ pā(2)ṭhasamaṃ puṇyaṃ nāstyeva pṛthivītale |

tapasā yajñadānādi karmaṇām iha vidyate |

phalasya saṃkhyā naita(3)sya vidhyate munipuṃgava |

ityuktāṃ (!) te yathā jātā nityāpi parameśvarī |

līlayā menakāgarbhe bhūyaḥ kiṃ (4) śrotum icchasi || ❁ (fol. 16v1–4)

Colophon

iti śrīmahābhāgavate mahāpurāṇe prathamakhaṃḍe raṃdhacaṃdrāṃse śrībhagavatīgī(5)tāsūpaniṣatsu brahmavidhyāyāṃ yogaśāstre śrīpārvatīśailedrasamvāde māhātmyakathanena samāpti(6)r nāma paṃcamo 'dhyāyaḥ || oṃ tatsat || oṃ || ❁ || oṃ || ❁ || śrīrāmamohanadevaśarmaṇa (!) svākṣaraṃ ceti || (fol. 16v4–6)

Microfilm Details

Reel No. B 80/23

Date of Filming not indicated

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r, 6v–7r

Catalogued by MS

Date 27-11-2006

Bibliography